अभिजित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अभिजितः
अभिजितौ
अभिजिताः
ସମ୍ବୋଧନ
अभिजित
अभिजितौ
अभिजिताः
ଦ୍ୱିତୀୟା
अभिजितम्
अभिजितौ
अभिजितान्
ତୃତୀୟା
अभिजितेन
अभिजिताभ्याम्
अभिजितैः
ଚତୁର୍ଥୀ
अभिजिताय
अभिजिताभ्याम्
अभिजितेभ्यः
ପଞ୍ଚମୀ
अभिजितात् / अभिजिताद्
अभिजिताभ्याम्
अभिजितेभ्यः
ଷଷ୍ଠୀ
अभिजितस्य
अभिजितयोः
अभिजितानाम्
ସପ୍ତମୀ
अभिजिते
अभिजितयोः
अभिजितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अभिजितः
अभिजितौ
अभिजिताः
ସମ୍ବୋଧନ
अभिजित
अभिजितौ
अभिजिताः
ଦ୍ୱିତୀୟା
अभिजितम्
अभिजितौ
अभिजितान्
ତୃତୀୟା
अभिजितेन
अभिजिताभ्याम्
अभिजितैः
ଚତୁର୍ଥୀ
अभिजिताय
अभिजिताभ्याम्
अभिजितेभ्यः
ପଞ୍ଚମୀ
अभिजितात् / अभिजिताद्
अभिजिताभ्याम्
अभिजितेभ्यः
ଷଷ୍ଠୀ
अभिजितस्य
अभिजितयोः
अभिजितानाम्
ସପ୍ତମୀ
अभिजिते
अभिजितयोः
अभिजितेषु