अपाय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अपायः
अपायौ
अपायाः
ಸಂಬೋಧನ
अपाय
अपायौ
अपायाः
ದ್ವಿತೀಯಾ
अपायम्
अपायौ
अपायान्
ತೃತೀಯಾ
अपायेन
अपायाभ्याम्
अपायैः
ಚತುರ್ಥೀ
अपायाय
अपायाभ्याम्
अपायेभ्यः
ಪಂಚಮೀ
अपायात् / अपायाद्
अपायाभ्याम्
अपायेभ्यः
ಷಷ್ಠೀ
अपायस्य
अपाययोः
अपायानाम्
ಸಪ್ತಮೀ
अपाये
अपाययोः
अपायेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अपायः
अपायौ
अपायाः
ಸಂಬೋಧನ
अपाय
अपायौ
अपायाः
ದ್ವಿತೀಯಾ
अपायम्
अपायौ
अपायान्
ತೃತೀಯಾ
अपायेन
अपायाभ्याम्
अपायैः
ಚತುರ್ಥೀ
अपायाय
अपायाभ्याम्
अपायेभ्यः
ಪಂಚಮೀ
अपायात् / अपायाद्
अपायाभ्याम्
अपायेभ्यः
ಷಷ್ಠೀ
अपायस्य
अपाययोः
अपायानाम्
ಸಪ್ತಮೀ
अपाये
अपाययोः
अपायेषु