अपान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अपानः
अपानौ
अपानाः
ಸಂಬೋಧನ
अपान
अपानौ
अपानाः
ದ್ವಿತೀಯಾ
अपानम्
अपानौ
अपानान्
ತೃತೀಯಾ
अपानेन
अपानाभ्याम्
अपानैः
ಚತುರ್ಥೀ
अपानाय
अपानाभ्याम्
अपानेभ्यः
ಪಂಚಮೀ
अपानात् / अपानाद्
अपानाभ्याम्
अपानेभ्यः
ಷಷ್ಠೀ
अपानस्य
अपानयोः
अपानानाम्
ಸಪ್ತಮೀ
अपाने
अपानयोः
अपानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अपानः
अपानौ
अपानाः
ಸಂಬೋಧನ
अपान
अपानौ
अपानाः
ದ್ವಿತೀಯಾ
अपानम्
अपानौ
अपानान्
ತೃತೀಯಾ
अपानेन
अपानाभ्याम्
अपानैः
ಚತುರ್ಥೀ
अपानाय
अपानाभ्याम्
अपानेभ्यः
ಪಂಚಮೀ
अपानात् / अपानाद्
अपानाभ्याम्
अपानेभ्यः
ಷಷ್ಠೀ
अपानस्य
अपानयोः
अपानानाम्
ಸಪ್ತಮೀ
अपाने
अपानयोः
अपानेषु