अपान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अपानः
अपानौ
अपानाः
संबोधन
अपान
अपानौ
अपानाः
द्वितीया
अपानम्
अपानौ
अपानान्
तृतीया
अपानेन
अपानाभ्याम्
अपानैः
चतुर्थी
अपानाय
अपानाभ्याम्
अपानेभ्यः
पंचमी
अपानात् / अपानाद्
अपानाभ्याम्
अपानेभ्यः
षष्ठी
अपानस्य
अपानयोः
अपानानाम्
सप्तमी
अपाने
अपानयोः
अपानेषु
 
एक
द्वि
अनेक
प्रथमा
अपानः
अपानौ
अपानाः
सम्बोधन
अपान
अपानौ
अपानाः
द्वितीया
अपानम्
अपानौ
अपानान्
तृतीया
अपानेन
अपानाभ्याम्
अपानैः
चतुर्थी
अपानाय
अपानाभ्याम्
अपानेभ्यः
पञ्चमी
अपानात् / अपानाद्
अपानाभ्याम्
अपानेभ्यः
षष्ठी
अपानस्य
अपानयोः
अपानानाम्
सप्तमी
अपाने
अपानयोः
अपानेषु