अपांनप्त्रीया ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अपांनप्त्रीया
अपांनप्त्रीये
अपांनप्त्रीयाः
ಸಂಬೋಧನ
अपांनप्त्रीये
अपांनप्त्रीये
अपांनप्त्रीयाः
ದ್ವಿತೀಯಾ
अपांनप्त्रीयाम्
अपांनप्त्रीये
अपांनप्त्रीयाः
ತೃತೀಯಾ
अपांनप्त्रीयया
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभिः
ಚತುರ್ಥೀ
अपांनप्त्रीयायै
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभ्यः
ಪಂಚಮೀ
अपांनप्त्रीयायाः
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभ्यः
ಷಷ್ಠೀ
अपांनप्त्रीयायाः
अपांनप्त्रीययोः
अपांनप्त्रीयाणाम्
ಸಪ್ತಮೀ
अपांनप्त्रीयायाम्
अपांनप्त्रीययोः
अपांनप्त्रीयासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अपांनप्त्रीया
अपांनप्त्रीये
अपांनप्त्रीयाः
ಸಂಬೋಧನ
अपांनप्त्रीये
अपांनप्त्रीये
अपांनप्त्रीयाः
ದ್ವಿತೀಯಾ
अपांनप्त्रीयाम्
अपांनप्त्रीये
अपांनप्त्रीयाः
ತೃತೀಯಾ
अपांनप्त्रीयया
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभिः
ಚತುರ್ಥೀ
अपांनप्त्रीयायै
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभ्यः
ಪಂಚಮೀ
अपांनप्त्रीयायाः
अपांनप्त्रीयाभ्याम्
अपांनप्त्रीयाभ्यः
ಷಷ್ಠೀ
अपांनप्त्रीयायाः
अपांनप्त्रीययोः
अपांनप्त्रीयाणाम्
ಸಪ್ತಮೀ
अपांनप्त्रीयायाम्
अपांनप्त्रीययोः
अपांनप्त्रीयासु


ಇತರರು