अपर ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अपरम्
अपरे
अपराणि
ಸಂಬೋಧನ
अपर
अपरे
अपराणि
ದ್ವಿತೀಯಾ
अपरम्
अपरे
अपराणि
ತೃತೀಯಾ
अपरेण
अपराभ्याम्
अपरैः
ಚತುರ್ಥೀ
अपराय
अपराभ्याम्
अपरेभ्यः
ಪಂಚಮೀ
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
ಷಷ್ಠೀ
अपरस्य
अपरयोः
अपराणाम्
ಸಪ್ತಮೀ
अपरे
अपरयोः
अपरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अपरम्
अपरे
अपराणि
ಸಂಬೋಧನ
अपर
अपरे
अपराणि
ದ್ವಿತೀಯಾ
अपरम्
अपरे
अपराणि
ತೃತೀಯಾ
अपरेण
अपराभ्याम्
अपरैः
ಚತುರ್ಥೀ
अपराय
अपराभ्याम्
अपरेभ्यः
ಪಂಚಮೀ
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
ಷಷ್ಠೀ
अपरस्य
अपरयोः
अपराणाम्
ಸಪ್ತಮೀ
अपरे
अपरयोः
अपरेषु


ಇತರರು