अपर ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अपरम्
अपरे
अपराणि
ସମ୍ବୋଧନ
अपर
अपरे
अपराणि
ଦ୍ୱିତୀୟା
अपरम्
अपरे
अपराणि
ତୃତୀୟା
अपरेण
अपराभ्याम्
अपरैः
ଚତୁର୍ଥୀ
अपराय
अपराभ्याम्
अपरेभ्यः
ପଞ୍ଚମୀ
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
ଷଷ୍ଠୀ
अपरस्य
अपरयोः
अपराणाम्
ସପ୍ତମୀ
अपरे
अपरयोः
अपरेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अपरम्
अपरे
अपराणि
ସମ୍ବୋଧନ
अपर
अपरे
अपराणि
ଦ୍ୱିତୀୟା
अपरम्
अपरे
अपराणि
ତୃତୀୟା
अपरेण
अपराभ्याम्
अपरैः
ଚତୁର୍ଥୀ
अपराय
अपराभ्याम्
अपरेभ्यः
ପଞ୍ଚମୀ
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
ଷଷ୍ଠୀ
अपरस्य
अपरयोः
अपराणाम्
ସପ୍ତମୀ
अपरे
अपरयोः
अपरेषु


ଅନ୍ୟ