अन्सक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्सकः
अन्सकौ
अन्सकाः
ಸಂಬೋಧನ
अन्सक
अन्सकौ
अन्सकाः
ದ್ವಿತೀಯಾ
अन्सकम्
अन्सकौ
अन्सकान्
ತೃತೀಯಾ
अन्सकेन
अन्सकाभ्याम्
अन्सकैः
ಚತುರ್ಥೀ
अन्सकाय
अन्सकाभ्याम्
अन्सकेभ्यः
ಪಂಚಮೀ
अन्सकात् / अन्सकाद्
अन्सकाभ्याम्
अन्सकेभ्यः
ಷಷ್ಠೀ
अन्सकस्य
अन्सकयोः
अन्सकानाम्
ಸಪ್ತಮೀ
अन्सके
अन्सकयोः
अन्सकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्सकः
अन्सकौ
अन्सकाः
ಸಂಬೋಧನ
अन्सक
अन्सकौ
अन्सकाः
ದ್ವಿತೀಯಾ
अन्सकम्
अन्सकौ
अन्सकान्
ತೃತೀಯಾ
अन्सकेन
अन्सकाभ्याम्
अन्सकैः
ಚತುರ್ಥೀ
अन्सकाय
अन्सकाभ्याम्
अन्सकेभ्यः
ಪಂಚಮೀ
अन्सकात् / अन्सकाद्
अन्सकाभ्याम्
अन्सकेभ्यः
ಷಷ್ಠೀ
अन्सकस्य
अन्सकयोः
अन्सकानाम्
ಸಪ್ತಮೀ
अन्सके
अन्सकयोः
अन्सकेषु


ಇತರರು