अन्धित ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्धितम्
अन्धिते
अन्धितानि
ಸಂಬೋಧನ
अन्धित
अन्धिते
अन्धितानि
ದ್ವಿತೀಯಾ
अन्धितम्
अन्धिते
अन्धितानि
ತೃತೀಯಾ
अन्धितेन
अन्धिताभ्याम्
अन्धितैः
ಚತುರ್ಥೀ
अन्धिताय
अन्धिताभ्याम्
अन्धितेभ्यः
ಪಂಚಮೀ
अन्धितात् / अन्धिताद्
अन्धिताभ्याम्
अन्धितेभ्यः
ಷಷ್ಠೀ
अन्धितस्य
अन्धितयोः
अन्धितानाम्
ಸಪ್ತಮೀ
अन्धिते
अन्धितयोः
अन्धितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्धितम्
अन्धिते
अन्धितानि
ಸಂಬೋಧನ
अन्धित
अन्धिते
अन्धितानि
ದ್ವಿತೀಯಾ
अन्धितम्
अन्धिते
अन्धितानि
ತೃತೀಯಾ
अन्धितेन
अन्धिताभ्याम्
अन्धितैः
ಚತುರ್ಥೀ
अन्धिताय
अन्धिताभ्याम्
अन्धितेभ्यः
ಪಂಚಮೀ
अन्धितात् / अन्धिताद्
अन्धिताभ्याम्
अन्धितेभ्यः
ಷಷ್ಠೀ
अन्धितस्य
अन्धितयोः
अन्धितानाम्
ಸಪ್ತಮೀ
अन्धिते
अन्धितयोः
अन्धितेषु


ಇತರರು