अन्ध ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्धम्
अन्धे
अन्धानि
ಸಂಬೋಧನ
अन्ध
अन्धे
अन्धानि
ದ್ವಿತೀಯಾ
अन्धम्
अन्धे
अन्धानि
ತೃತೀಯಾ
अन्धेन
अन्धाभ्याम्
अन्धैः
ಚತುರ್ಥೀ
अन्धाय
अन्धाभ्याम्
अन्धेभ्यः
ಪಂಚಮೀ
अन्धात् / अन्धाद्
अन्धाभ्याम्
अन्धेभ्यः
ಷಷ್ಠೀ
अन्धस्य
अन्धयोः
अन्धानाम्
ಸಪ್ತಮೀ
अन्धे
अन्धयोः
अन्धेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्धम्
अन्धे
अन्धानि
ಸಂಬೋಧನ
अन्ध
अन्धे
अन्धानि
ದ್ವಿತೀಯಾ
अन्धम्
अन्धे
अन्धानि
ತೃತೀಯಾ
अन्धेन
अन्धाभ्याम्
अन्धैः
ಚತುರ್ಥೀ
अन्धाय
अन्धाभ्याम्
अन्धेभ्यः
ಪಂಚಮೀ
अन्धात् / अन्धाद्
अन्धाभ्याम्
अन्धेभ्यः
ಷಷ್ಠೀ
अन्धस्य
अन्धयोः
अन्धानाम्
ಸಪ್ತಮೀ
अन्धे
अन्धयोः
अन्धेषु


ಇತರರು