अन्ध ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अन्धम्
अन्धे
अन्धानि
ସମ୍ବୋଧନ
अन्ध
अन्धे
अन्धानि
ଦ୍ୱିତୀୟା
अन्धम्
अन्धे
अन्धानि
ତୃତୀୟା
अन्धेन
अन्धाभ्याम्
अन्धैः
ଚତୁର୍ଥୀ
अन्धाय
अन्धाभ्याम्
अन्धेभ्यः
ପଞ୍ଚମୀ
अन्धात् / अन्धाद्
अन्धाभ्याम्
अन्धेभ्यः
ଷଷ୍ଠୀ
अन्धस्य
अन्धयोः
अन्धानाम्
ସପ୍ତମୀ
अन्धे
अन्धयोः
अन्धेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अन्धम्
अन्धे
अन्धानि
ସମ୍ବୋଧନ
अन्ध
अन्धे
अन्धानि
ଦ୍ୱିତୀୟା
अन्धम्
अन्धे
अन्धानि
ତୃତୀୟା
अन्धेन
अन्धाभ्याम्
अन्धैः
ଚତୁର୍ଥୀ
अन्धाय
अन्धाभ्याम्
अन्धेभ्यः
ପଞ୍ଚମୀ
अन्धात् / अन्धाद्
अन्धाभ्याम्
अन्धेभ्यः
ଷଷ୍ଠୀ
अन्धस्य
अन्धयोः
अन्धानाम्
ସପ୍ତମୀ
अन्धे
अन्धयोः
अन्धेषु


ଅନ୍ୟ