अन्ध विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अन्धम्
अन्धे
अन्धानि
संबोधन
अन्ध
अन्धे
अन्धानि
द्वितीया
अन्धम्
अन्धे
अन्धानि
तृतीया
अन्धेन
अन्धाभ्याम्
अन्धैः
चतुर्थी
अन्धाय
अन्धाभ्याम्
अन्धेभ्यः
पंचमी
अन्धात् / अन्धाद्
अन्धाभ्याम्
अन्धेभ्यः
षष्ठी
अन्धस्य
अन्धयोः
अन्धानाम्
सप्तमी
अन्धे
अन्धयोः
अन्धेषु
 
एक
द्वि
अनेक
प्रथमा
अन्धम्
अन्धे
अन्धानि
सम्बोधन
अन्ध
अन्धे
अन्धानि
द्वितीया
अन्धम्
अन्धे
अन्धानि
तृतीया
अन्धेन
अन्धाभ्याम्
अन्धैः
चतुर्थी
अन्धाय
अन्धाभ्याम्
अन्धेभ्यः
पञ्चमी
अन्धात् / अन्धाद्
अन्धाभ्याम्
अन्धेभ्यः
षष्ठी
अन्धस्य
अन्धयोः
अन्धानाम्
सप्तमी
अन्धे
अन्धयोः
अन्धेषु


इतर