अन्दित ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्दितम्
अन्दिते
अन्दितानि
ಸಂಬೋಧನ
अन्दित
अन्दिते
अन्दितानि
ದ್ವಿತೀಯಾ
अन्दितम्
अन्दिते
अन्दितानि
ತೃತೀಯಾ
अन्दितेन
अन्दिताभ्याम्
अन्दितैः
ಚತುರ್ಥೀ
अन्दिताय
अन्दिताभ्याम्
अन्दितेभ्यः
ಪಂಚಮೀ
अन्दितात् / अन्दिताद्
अन्दिताभ्याम्
अन्दितेभ्यः
ಷಷ್ಠೀ
अन्दितस्य
अन्दितयोः
अन्दितानाम्
ಸಪ್ತಮೀ
अन्दिते
अन्दितयोः
अन्दितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्दितम्
अन्दिते
अन्दितानि
ಸಂಬೋಧನ
अन्दित
अन्दिते
अन्दितानि
ದ್ವಿತೀಯಾ
अन्दितम्
अन्दिते
अन्दितानि
ತೃತೀಯಾ
अन्दितेन
अन्दिताभ्याम्
अन्दितैः
ಚತುರ್ಥೀ
अन्दिताय
अन्दिताभ्याम्
अन्दितेभ्यः
ಪಂಚಮೀ
अन्दितात् / अन्दिताद्
अन्दिताभ्याम्
अन्दितेभ्यः
ಷಷ್ಠೀ
अन्दितस्य
अन्दितयोः
अन्दितानाम्
ಸಪ್ತಮೀ
अन्दिते
अन्दितयोः
अन्दितेषु


ಇತರರು