अन्दित ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अन्दितम्
अन्दिते
अन्दितानि
ସମ୍ବୋଧନ
अन्दित
अन्दिते
अन्दितानि
ଦ୍ୱିତୀୟା
अन्दितम्
अन्दिते
अन्दितानि
ତୃତୀୟା
अन्दितेन
अन्दिताभ्याम्
अन्दितैः
ଚତୁର୍ଥୀ
अन्दिताय
अन्दिताभ्याम्
अन्दितेभ्यः
ପଞ୍ଚମୀ
अन्दितात् / अन्दिताद्
अन्दिताभ्याम्
अन्दितेभ्यः
ଷଷ୍ଠୀ
अन्दितस्य
अन्दितयोः
अन्दितानाम्
ସପ୍ତମୀ
अन्दिते
अन्दितयोः
अन्दितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अन्दितम्
अन्दिते
अन्दितानि
ସମ୍ବୋଧନ
अन्दित
अन्दिते
अन्दितानि
ଦ୍ୱିତୀୟା
अन्दितम्
अन्दिते
अन्दितानि
ତୃତୀୟା
अन्दितेन
अन्दिताभ्याम्
अन्दितैः
ଚତୁର୍ଥୀ
अन्दिताय
अन्दिताभ्याम्
अन्दितेभ्यः
ପଞ୍ଚମୀ
अन्दितात् / अन्दिताद्
अन्दिताभ्याम्
अन्दितेभ्यः
ଷଷ୍ଠୀ
अन्दितस्य
अन्दितयोः
अन्दितानाम्
ସପ୍ତମୀ
अन्दिते
अन्दितयोः
अन्दितेषु


ଅନ୍ୟ