अन्त्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्त्यम्
अन्त्ये
अन्त्यानि
ಸಂಬೋಧನ
अन्त्य
अन्त्ये
अन्त्यानि
ದ್ವಿತೀಯಾ
अन्त्यम्
अन्त्ये
अन्त्यानि
ತೃತೀಯಾ
अन्त्येन
अन्त्याभ्याम्
अन्त्यैः
ಚತುರ್ಥೀ
अन्त्याय
अन्त्याभ्याम्
अन्त्येभ्यः
ಪಂಚಮೀ
अन्त्यात् / अन्त्याद्
अन्त्याभ्याम्
अन्त्येभ्यः
ಷಷ್ಠೀ
अन्त्यस्य
अन्त्ययोः
अन्त्यानाम्
ಸಪ್ತಮೀ
अन्त्ये
अन्त्ययोः
अन्त्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्त्यम्
अन्त्ये
अन्त्यानि
ಸಂಬೋಧನ
अन्त्य
अन्त्ये
अन्त्यानि
ದ್ವಿತೀಯಾ
अन्त्यम्
अन्त्ये
अन्त्यानि
ತೃತೀಯಾ
अन्त्येन
अन्त्याभ्याम्
अन्त्यैः
ಚತುರ್ಥೀ
अन्त्याय
अन्त्याभ्याम्
अन्त्येभ्यः
ಪಂಚಮೀ
अन्त्यात् / अन्त्याद्
अन्त्याभ्याम्
अन्त्येभ्यः
ಷಷ್ಠೀ
अन्त्यस्य
अन्त्ययोः
अन्त्यानाम्
ಸಪ್ತಮೀ
अन्त्ये
अन्त्ययोः
अन्त्येषु


ಇತರರು