अन्त्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अन्त्यम्
अन्त्ये
अन्त्यानि
ସମ୍ବୋଧନ
अन्त्य
अन्त्ये
अन्त्यानि
ଦ୍ୱିତୀୟା
अन्त्यम्
अन्त्ये
अन्त्यानि
ତୃତୀୟା
अन्त्येन
अन्त्याभ्याम्
अन्त्यैः
ଚତୁର୍ଥୀ
अन्त्याय
अन्त्याभ्याम्
अन्त्येभ्यः
ପଞ୍ଚମୀ
अन्त्यात् / अन्त्याद्
अन्त्याभ्याम्
अन्त्येभ्यः
ଷଷ୍ଠୀ
अन्त्यस्य
अन्त्ययोः
अन्त्यानाम्
ସପ୍ତମୀ
अन्त्ये
अन्त्ययोः
अन्त्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अन्त्यम्
अन्त्ये
अन्त्यानि
ସମ୍ବୋଧନ
अन्त्य
अन्त्ये
अन्त्यानि
ଦ୍ୱିତୀୟା
अन्त्यम्
अन्त्ये
अन्त्यानि
ତୃତୀୟା
अन्त्येन
अन्त्याभ्याम्
अन्त्यैः
ଚତୁର୍ଥୀ
अन्त्याय
अन्त्याभ्याम्
अन्त्येभ्यः
ପଞ୍ଚମୀ
अन्त्यात् / अन्त्याद्
अन्त्याभ्याम्
अन्त्येभ्यः
ଷଷ୍ଠୀ
अन्त्यस्य
अन्त्ययोः
अन्त्यानाम्
ସପ୍ତମୀ
अन्त्ये
अन्त्ययोः
अन्त्येषु


ଅନ୍ୟ