अन्तित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्तितः
अन्तितौ
अन्तिताः
ಸಂಬೋಧನ
अन्तित
अन्तितौ
अन्तिताः
ದ್ವಿತೀಯಾ
अन्तितम्
अन्तितौ
अन्तितान्
ತೃತೀಯಾ
अन्तितेन
अन्तिताभ्याम्
अन्तितैः
ಚತುರ್ಥೀ
अन्तिताय
अन्तिताभ्याम्
अन्तितेभ्यः
ಪಂಚಮೀ
अन्तितात् / अन्तिताद्
अन्तिताभ्याम्
अन्तितेभ्यः
ಷಷ್ಠೀ
अन्तितस्य
अन्तितयोः
अन्तितानाम्
ಸಪ್ತಮೀ
अन्तिते
अन्तितयोः
अन्तितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्तितः
अन्तितौ
अन्तिताः
ಸಂಬೋಧನ
अन्तित
अन्तितौ
अन्तिताः
ದ್ವಿತೀಯಾ
अन्तितम्
अन्तितौ
अन्तितान्
ತೃತೀಯಾ
अन्तितेन
अन्तिताभ्याम्
अन्तितैः
ಚತುರ್ಥೀ
अन्तिताय
अन्तिताभ्याम्
अन्तितेभ्यः
ಪಂಚಮೀ
अन्तितात् / अन्तिताद्
अन्तिताभ्याम्
अन्तितेभ्यः
ಷಷ್ಠೀ
अन्तितस्य
अन्तितयोः
अन्तितानाम्
ಸಪ್ತಮೀ
अन्तिते
अन्तितयोः
अन्तितेषु


ಇತರರು