अन्तिक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अन्तिकः
अन्तिकौ
अन्तिकाः
संबोधन
अन्तिक
अन्तिकौ
अन्तिकाः
द्वितीया
अन्तिकम्
अन्तिकौ
अन्तिकान्
तृतीया
अन्तिकेन
अन्तिकाभ्याम्
अन्तिकैः
चतुर्थी
अन्तिकाय
अन्तिकाभ्याम्
अन्तिकेभ्यः
पंचमी
अन्तिकात् / अन्तिकाद्
अन्तिकाभ्याम्
अन्तिकेभ्यः
षष्ठी
अन्तिकस्य
अन्तिकयोः
अन्तिकानाम्
सप्तमी
अन्तिके
अन्तिकयोः
अन्तिकेषु
 
एक
द्वि
अनेक
प्रथमा
अन्तिकः
अन्तिकौ
अन्तिकाः
सम्बोधन
अन्तिक
अन्तिकौ
अन्तिकाः
द्वितीया
अन्तिकम्
अन्तिकौ
अन्तिकान्
तृतीया
अन्तिकेन
अन्तिकाभ्याम्
अन्तिकैः
चतुर्थी
अन्तिकाय
अन्तिकाभ्याम्
अन्तिकेभ्यः
पञ्चमी
अन्तिकात् / अन्तिकाद्
अन्तिकाभ्याम्
अन्तिकेभ्यः
षष्ठी
अन्तिकस्य
अन्तिकयोः
अन्तिकानाम्
सप्तमी
अन्तिके
अन्तिकयोः
अन्तिकेषु


इतर