अन्तर्हित विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अन्तर्हितः
अन्तर्हितौ
अन्तर्हिताः
संबोधन
अन्तर्हित
अन्तर्हितौ
अन्तर्हिताः
द्वितीया
अन्तर्हितम्
अन्तर्हितौ
अन्तर्हितान्
तृतीया
अन्तर्हितेन
अन्तर्हिताभ्याम्
अन्तर्हितैः
चतुर्थी
अन्तर्हिताय
अन्तर्हिताभ्याम्
अन्तर्हितेभ्यः
पंचमी
अन्तर्हितात् / अन्तर्हिताद्
अन्तर्हिताभ्याम्
अन्तर्हितेभ्यः
षष्ठी
अन्तर्हितस्य
अन्तर्हितयोः
अन्तर्हितानाम्
सप्तमी
अन्तर्हिते
अन्तर्हितयोः
अन्तर्हितेषु
एक
द्वि
अनेक
प्रथमा
अन्तर्हितः
अन्तर्हितौ
अन्तर्हिताः
सम्बोधन
अन्तर्हित
अन्तर्हितौ
अन्तर्हिताः
द्वितीया
अन्तर्हितम्
अन्तर्हितौ
अन्तर्हितान्
तृतीया
अन्तर्हितेन
अन्तर्हिताभ्याम्
अन्तर्हितैः
चतुर्थी
अन्तर्हिताय
अन्तर्हिताभ्याम्
अन्तर्हितेभ्यः
पञ्चमी
अन्तर्हितात् / अन्तर्हिताद्
अन्तर्हिताभ्याम्
अन्तर्हितेभ्यः
षष्ठी
अन्तर्हितस्य
अन्तर्हितयोः
अन्तर्हितानाम्
सप्तमी
अन्तर्हिते
अन्तर्हितयोः
अन्तर्हितेषु
इतर