अन्तनीया ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्तनीया
अन्तनीये
अन्तनीयाः
ಸಂಬೋಧನ
अन्तनीये
अन्तनीये
अन्तनीयाः
ದ್ವಿತೀಯಾ
अन्तनीयाम्
अन्तनीये
अन्तनीयाः
ತೃತೀಯಾ
अन्तनीयया
अन्तनीयाभ्याम्
अन्तनीयाभिः
ಚತುರ್ಥೀ
अन्तनीयायै
अन्तनीयाभ्याम्
अन्तनीयाभ्यः
ಪಂಚಮೀ
अन्तनीयायाः
अन्तनीयाभ्याम्
अन्तनीयाभ्यः
ಷಷ್ಠೀ
अन्तनीयायाः
अन्तनीययोः
अन्तनीयानाम्
ಸಪ್ತಮೀ
अन्तनीयायाम्
अन्तनीययोः
अन्तनीयासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्तनीया
अन्तनीये
अन्तनीयाः
ಸಂಬೋಧನ
अन्तनीये
अन्तनीये
अन्तनीयाः
ದ್ವಿತೀಯಾ
अन्तनीयाम्
अन्तनीये
अन्तनीयाः
ತೃತೀಯಾ
अन्तनीयया
अन्तनीयाभ्याम्
अन्तनीयाभिः
ಚತುರ್ಥೀ
अन्तनीयायै
अन्तनीयाभ्याम्
अन्तनीयाभ्यः
ಪಂಚಮೀ
अन्तनीयायाः
अन्तनीयाभ्याम्
अन्तनीयाभ्यः
ಷಷ್ಠೀ
अन्तनीयायाः
अन्तनीययोः
अन्तनीयानाम्
ಸಪ್ತಮೀ
अन्तनीयायाम्
अन्तनीययोः
अन्तनीयासु


ಇತರರು