अन्तनीय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्तनीयम्
अन्तनीये
अन्तनीयानि
ಸಂಬೋಧನ
अन्तनीय
अन्तनीये
अन्तनीयानि
ದ್ವಿತೀಯಾ
अन्तनीयम्
अन्तनीये
अन्तनीयानि
ತೃತೀಯಾ
अन्तनीयेन
अन्तनीयाभ्याम्
अन्तनीयैः
ಚತುರ್ಥೀ
अन्तनीयाय
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
ಪಂಚಮೀ
अन्तनीयात् / अन्तनीयाद्
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
ಷಷ್ಠೀ
अन्तनीयस्य
अन्तनीययोः
अन्तनीयानाम्
ಸಪ್ತಮೀ
अन्तनीये
अन्तनीययोः
अन्तनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्तनीयम्
अन्तनीये
अन्तनीयानि
ಸಂಬೋಧನ
अन्तनीय
अन्तनीये
अन्तनीयानि
ದ್ವಿತೀಯಾ
अन्तनीयम्
अन्तनीये
अन्तनीयानि
ತೃತೀಯಾ
अन्तनीयेन
अन्तनीयाभ्याम्
अन्तनीयैः
ಚತುರ್ಥೀ
अन्तनीयाय
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
ಪಂಚಮೀ
अन्तनीयात् / अन्तनीयाद्
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
ಷಷ್ಠೀ
अन्तनीयस्य
अन्तनीययोः
अन्तनीयानाम्
ಸಪ್ತಮೀ
अन्तनीये
अन्तनीययोः
अन्तनीयेषु


ಇತರರು