अन्तनीय ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अन्तनीयम्
अन्तनीये
अन्तनीयानि
ସମ୍ବୋଧନ
अन्तनीय
अन्तनीये
अन्तनीयानि
ଦ୍ୱିତୀୟା
अन्तनीयम्
अन्तनीये
अन्तनीयानि
ତୃତୀୟା
अन्तनीयेन
अन्तनीयाभ्याम्
अन्तनीयैः
ଚତୁର୍ଥୀ
अन्तनीयाय
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
ପଞ୍ଚମୀ
अन्तनीयात् / अन्तनीयाद्
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
ଷଷ୍ଠୀ
अन्तनीयस्य
अन्तनीययोः
अन्तनीयानाम्
ସପ୍ତମୀ
अन्तनीये
अन्तनीययोः
अन्तनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अन्तनीयम्
अन्तनीये
अन्तनीयानि
ସମ୍ବୋଧନ
अन्तनीय
अन्तनीये
अन्तनीयानि
ଦ୍ୱିତୀୟା
अन्तनीयम्
अन्तनीये
अन्तनीयानि
ତୃତୀୟା
अन्तनीयेन
अन्तनीयाभ्याम्
अन्तनीयैः
ଚତୁର୍ଥୀ
अन्तनीयाय
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
ପଞ୍ଚମୀ
अन्तनीयात् / अन्तनीयाद्
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
ଷଷ୍ଠୀ
अन्तनीयस्य
अन्तनीययोः
अन्तनीयानाम्
ସପ୍ତମୀ
अन्तनीये
अन्तनीययोः
अन्तनीयेषु


ଅନ୍ୟ