अन्गयमान ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्गयमानः
अन्गयमानौ
अन्गयमानाः
ಸಂಬೋಧನ
अन्गयमान
अन्गयमानौ
अन्गयमानाः
ದ್ವಿತೀಯಾ
अन्गयमानम्
अन्गयमानौ
अन्गयमानान्
ತೃತೀಯಾ
अन्गयमानेन
अन्गयमानाभ्याम्
अन्गयमानैः
ಚತುರ್ಥೀ
अन्गयमानाय
अन्गयमानाभ्याम्
अन्गयमानेभ्यः
ಪಂಚಮೀ
अन्गयमानात् / अन्गयमानाद्
अन्गयमानाभ्याम्
अन्गयमानेभ्यः
ಷಷ್ಠೀ
अन्गयमानस्य
अन्गयमानयोः
अन्गयमानानाम्
ಸಪ್ತಮೀ
अन्गयमाने
अन्गयमानयोः
अन्गयमानेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्गयमानः
अन्गयमानौ
अन्गयमानाः
ಸಂಬೋಧನ
अन्गयमान
अन्गयमानौ
अन्गयमानाः
ದ್ವಿತೀಯಾ
अन्गयमानम्
अन्गयमानौ
अन्गयमानान्
ತೃತೀಯಾ
अन्गयमानेन
अन्गयमानाभ्याम्
अन्गयमानैः
ಚತುರ್ಥೀ
अन्गयमानाय
अन्गयमानाभ्याम्
अन्गयमानेभ्यः
ಪಂಚಮೀ
अन्गयमानात् / अन्गयमानाद्
अन्गयमानाभ्याम्
अन्गयमानेभ्यः
ಷಷ್ಠೀ
अन्गयमानस्य
अन्गयमानयोः
अन्गयमानानाम्
ಸಪ್ತಮೀ
अन्गयमाने
अन्गयमानयोः
अन्गयमानेषु
ಇತರರು