अन्गक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अन्गकः
अन्गकौ
अन्गकाः
संबोधन
अन्गक
अन्गकौ
अन्गकाः
द्वितीया
अन्गकम्
अन्गकौ
अन्गकान्
तृतीया
अन्गकेन
अन्गकाभ्याम्
अन्गकैः
चतुर्थी
अन्गकाय
अन्गकाभ्याम्
अन्गकेभ्यः
पंचमी
अन्गकात् / अन्गकाद्
अन्गकाभ्याम्
अन्गकेभ्यः
षष्ठी
अन्गकस्य
अन्गकयोः
अन्गकानाम्
सप्तमी
अन्गके
अन्गकयोः
अन्गकेषु
एक
द्वि
अनेक
प्रथमा
अन्गकः
अन्गकौ
अन्गकाः
सम्बोधन
अन्गक
अन्गकौ
अन्गकाः
द्वितीया
अन्गकम्
अन्गकौ
अन्गकान्
तृतीया
अन्गकेन
अन्गकाभ्याम्
अन्गकैः
चतुर्थी
अन्गकाय
अन्गकाभ्याम्
अन्गकेभ्यः
पञ्चमी
अन्गकात् / अन्गकाद्
अन्गकाभ्याम्
अन्गकेभ्यः
षष्ठी
अन्गकस्य
अन्गकयोः
अन्गकानाम्
सप्तमी
अन्गके
अन्गकयोः
अन्गकेषु
इतर