अन्कितव्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्कितव्या
अन्कितव्ये
अन्कितव्याः
ದ್ವಿತೀಯಾ
अन्कितव्याम्
अन्कितव्ये
अन्कितव्याः
ತೃತೀಯಾ
अन्कितव्यया
अन्कितव्याभ्याम्
अन्कितव्याभिः
ಚತುರ್ಥೀ
अन्कितव्यायै
अन्कितव्याभ्याम्
अन्कितव्याभ्यः
ಪಂಚಮೀ
अन्कितव्यायाः
अन्कितव्याभ्याम्
अन्कितव्याभ्यः
ಷಷ್ಠೀ
अन्कितव्यायाः
अन्कितव्ययोः
अन्कितव्यानाम्
ಸಪ್ತಮೀ
अन्कितव्यायाम्
अन्कितव्ययोः
अन्कितव्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्कितव्या
अन्कितव्ये
अन्कितव्याः
ದ್ವಿತೀಯಾ
अन्कितव्याम्
अन्कितव्ये
अन्कितव्याः
ತೃತೀಯಾ
अन्कितव्यया
अन्कितव्याभ्याम्
अन्कितव्याभिः
ಚತುರ್ಥೀ
अन्कितव्यायै
अन्कितव्याभ्याम्
अन्कितव्याभ्यः
ಪಂಚಮೀ
अन्कितव्यायाः
अन्कितव्याभ्याम्
अन्कितव्याभ्यः
ಷಷ್ಠೀ
अन्कितव्यायाः
अन्कितव्ययोः
अन्कितव्यानाम्
ಸಪ್ತಮೀ
अन्कितव्यायाम्
अन्कितव्ययोः
अन्कितव्यासु


ಇತರರು