अन्कयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्कयितव्यः
अन्कयितव्यौ
अन्कयितव्याः
ದ್ವಿತೀಯಾ
अन्कयितव्यम्
अन्कयितव्यौ
अन्कयितव्यान्
ತೃತೀಯಾ
अन्कयितव्येन
अन्कयितव्याभ्याम्
अन्कयितव्यैः
ಚತುರ್ಥೀ
अन्कयितव्याय
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
ಪಂಚಮೀ
अन्कयितव्यात् / अन्कयितव्याद्
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
ಷಷ್ಠೀ
अन्कयितव्यस्य
अन्कयितव्ययोः
अन्कयितव्यानाम्
ಸಪ್ತಮೀ
अन्कयितव्ये
अन्कयितव्ययोः
अन्कयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्कयितव्यः
अन्कयितव्यौ
अन्कयितव्याः
ದ್ವಿತೀಯಾ
अन्कयितव्यम्
अन्कयितव्यौ
अन्कयितव्यान्
ತೃತೀಯಾ
अन्कयितव्येन
अन्कयितव्याभ्याम्
अन्कयितव्यैः
ಚತುರ್ಥೀ
अन्कयितव्याय
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
ಪಂಚಮೀ
अन्कयितव्यात् / अन्कयितव्याद्
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
ಷಷ್ಠೀ
अन्कयितव्यस्य
अन्कयितव्ययोः
अन्कयितव्यानाम्
ಸಪ್ತಮೀ
अन्कयितव्ये
अन्कयितव्ययोः
अन्कयितव्येषु


ಇತರರು