अन्कयमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्कयमानः
अन्कयमानौ
अन्कयमानाः
ಸಂಬೋಧನ
अन्कयमान
अन्कयमानौ
अन्कयमानाः
ದ್ವಿತೀಯಾ
अन्कयमानम्
अन्कयमानौ
अन्कयमानान्
ತೃತೀಯಾ
अन्कयमानेन
अन्कयमानाभ्याम्
अन्कयमानैः
ಚತುರ್ಥೀ
अन्कयमानाय
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
ಪಂಚಮೀ
अन्कयमानात् / अन्कयमानाद्
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
ಷಷ್ಠೀ
अन्कयमानस्य
अन्कयमानयोः
अन्कयमानानाम्
ಸಪ್ತಮೀ
अन्कयमाने
अन्कयमानयोः
अन्कयमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्कयमानः
अन्कयमानौ
अन्कयमानाः
ಸಂಬೋಧನ
अन्कयमान
अन्कयमानौ
अन्कयमानाः
ದ್ವಿತೀಯಾ
अन्कयमानम्
अन्कयमानौ
अन्कयमानान्
ತೃತೀಯಾ
अन्कयमानेन
अन्कयमानाभ्याम्
अन्कयमानैः
ಚತುರ್ಥೀ
अन्कयमानाय
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
ಪಂಚಮೀ
अन्कयमानात् / अन्कयमानाद्
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
ಷಷ್ಠೀ
अन्कयमानस्य
अन्कयमानयोः
अन्कयमानानाम्
ಸಪ್ತಮೀ
अन्कयमाने
अन्कयमानयोः
अन्कयमानेषु


ಇತರರು