अन्क ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्कः
अन्कौ
अन्काः
ಸಂಬೋಧನ
अन्क
अन्कौ
अन्काः
ದ್ವಿತೀಯಾ
अन्कम्
अन्कौ
अन्कान्
ತೃತೀಯಾ
अन्केन
अन्काभ्याम्
अन्कैः
ಚತುರ್ಥೀ
अन्काय
अन्काभ्याम्
अन्केभ्यः
ಪಂಚಮೀ
अन्कात् / अन्काद्
अन्काभ्याम्
अन्केभ्यः
ಷಷ್ಠೀ
अन्कस्य
अन्कयोः
अन्कानाम्
ಸಪ್ತಮೀ
अन्के
अन्कयोः
अन्केषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्कः
अन्कौ
अन्काः
ಸಂಬೋಧನ
अन्क
अन्कौ
अन्काः
ದ್ವಿತೀಯಾ
अन्कम्
अन्कौ
अन्कान्
ತೃತೀಯಾ
अन्केन
अन्काभ्याम्
अन्कैः
ಚತುರ್ಥೀ
अन्काय
अन्काभ्याम्
अन्केभ्यः
ಪಂಚಮೀ
अन्कात् / अन्काद्
अन्काभ्याम्
अन्केभ्यः
ಷಷ್ಠೀ
अन्कस्य
अन्कयोः
अन्कानाम्
ಸಪ್ತಮೀ
अन्के
अन्कयोः
अन्केषु
ಇತರರು