अनेकान्तवाद ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अनेकान्तवादः
अनेकान्तवादौ
अनेकान्तवादाः
ಸಂಬೋಧನ
अनेकान्तवाद
अनेकान्तवादौ
अनेकान्तवादाः
ದ್ವಿತೀಯಾ
अनेकान्तवादम्
अनेकान्तवादौ
अनेकान्तवादान्
ತೃತೀಯಾ
अनेकान्तवादेन
अनेकान्तवादाभ्याम्
अनेकान्तवादैः
ಚತುರ್ಥೀ
अनेकान्तवादाय
अनेकान्तवादाभ्याम्
अनेकान्तवादेभ्यः
ಪಂಚಮೀ
अनेकान्तवादात् / अनेकान्तवादाद्
अनेकान्तवादाभ्याम्
अनेकान्तवादेभ्यः
ಷಷ್ಠೀ
अनेकान्तवादस्य
अनेकान्तवादयोः
अनेकान्तवादानाम्
ಸಪ್ತಮೀ
अनेकान्तवादे
अनेकान्तवादयोः
अनेकान्तवादेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अनेकान्तवादः
अनेकान्तवादौ
अनेकान्तवादाः
ಸಂಬೋಧನ
अनेकान्तवाद
अनेकान्तवादौ
अनेकान्तवादाः
ದ್ವಿತೀಯಾ
अनेकान्तवादम्
अनेकान्तवादौ
अनेकान्तवादान्
ತೃತೀಯಾ
अनेकान्तवादेन
अनेकान्तवादाभ्याम्
अनेकान्तवादैः
ಚತುರ್ಥೀ
अनेकान्तवादाय
अनेकान्तवादाभ्याम्
अनेकान्तवादेभ्यः
ಪಂಚಮೀ
अनेकान्तवादात् / अनेकान्तवादाद्
अनेकान्तवादाभ्याम्
अनेकान्तवादेभ्यः
ಷಷ್ಠೀ
अनेकान्तवादस्य
अनेकान्तवादयोः
अनेकान्तवादानाम्
ಸಪ್ತಮೀ
अनेकान्तवादे
अनेकान्तवादयोः
अनेकान्तवादेषु