अनुवाद ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अनुवादः
अनुवादौ
अनुवादाः
ಸಂಬೋಧನ
अनुवाद
अनुवादौ
अनुवादाः
ದ್ವಿತೀಯಾ
अनुवादम्
अनुवादौ
अनुवादान्
ತೃತೀಯಾ
अनुवादेन
अनुवादाभ्याम्
अनुवादैः
ಚತುರ್ಥೀ
अनुवादाय
अनुवादाभ्याम्
अनुवादेभ्यः
ಪಂಚಮೀ
अनुवादात् / अनुवादाद्
अनुवादाभ्याम्
अनुवादेभ्यः
ಷಷ್ಠೀ
अनुवादस्य
अनुवादयोः
अनुवादानाम्
ಸಪ್ತಮೀ
अनुवादे
अनुवादयोः
अनुवादेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अनुवादः
अनुवादौ
अनुवादाः
ಸಂಬೋಧನ
अनुवाद
अनुवादौ
अनुवादाः
ದ್ವಿತೀಯಾ
अनुवादम्
अनुवादौ
अनुवादान्
ತೃತೀಯಾ
अनुवादेन
अनुवादाभ्याम्
अनुवादैः
ಚತುರ್ಥೀ
अनुवादाय
अनुवादाभ्याम्
अनुवादेभ्यः
ಪಂಚಮೀ
अनुवादात् / अनुवादाद्
अनुवादाभ्याम्
अनुवादेभ्यः
ಷಷ್ಠೀ
अनुवादस्य
अनुवादयोः
अनुवादानाम्
ಸಪ್ತಮೀ
अनुवादे
अनुवादयोः
अनुवादेषु


ಇತರರು