अनुवाक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अनुवाकः
अनुवाकौ
अनुवाकाः
ಸಂಬೋಧನ
अनुवाक
अनुवाकौ
अनुवाकाः
ದ್ವಿತೀಯಾ
अनुवाकम्
अनुवाकौ
अनुवाकान्
ತೃತೀಯಾ
अनुवाकेन
अनुवाकाभ्याम्
अनुवाकैः
ಚತುರ್ಥೀ
अनुवाकाय
अनुवाकाभ्याम्
अनुवाकेभ्यः
ಪಂಚಮೀ
अनुवाकात् / अनुवाकाद्
अनुवाकाभ्याम्
अनुवाकेभ्यः
ಷಷ್ಠೀ
अनुवाकस्य
अनुवाकयोः
अनुवाकानाम्
ಸಪ್ತಮೀ
अनुवाके
अनुवाकयोः
अनुवाकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अनुवाकः
अनुवाकौ
अनुवाकाः
ಸಂಬೋಧನ
अनुवाक
अनुवाकौ
अनुवाकाः
ದ್ವಿತೀಯಾ
अनुवाकम्
अनुवाकौ
अनुवाकान्
ತೃತೀಯಾ
अनुवाकेन
अनुवाकाभ्याम्
अनुवाकैः
ಚತುರ್ಥೀ
अनुवाकाय
अनुवाकाभ्याम्
अनुवाकेभ्यः
ಪಂಚಮೀ
अनुवाकात् / अनुवाकाद्
अनुवाकाभ्याम्
अनुवाकेभ्यः
ಷಷ್ಠೀ
अनुवाकस्य
अनुवाकयोः
अनुवाकानाम्
ಸಪ್ತಮೀ
अनुवाके
अनुवाकयोः
अनुवाकेषु