अनुवचनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अनुवचनीयः
अनुवचनीयौ
अनुवचनीयाः
ಸಂಬೋಧನ
अनुवचनीय
अनुवचनीयौ
अनुवचनीयाः
ದ್ವಿತೀಯಾ
अनुवचनीयम्
अनुवचनीयौ
अनुवचनीयान्
ತೃತೀಯಾ
अनुवचनीयेन
अनुवचनीयाभ्याम्
अनुवचनीयैः
ಚತುರ್ಥೀ
अनुवचनीयाय
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
ಪಂಚಮೀ
अनुवचनीयात् / अनुवचनीयाद्
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
ಷಷ್ಠೀ
अनुवचनीयस्य
अनुवचनीययोः
अनुवचनीयानाम्
ಸಪ್ತಮೀ
अनुवचनीये
अनुवचनीययोः
अनुवचनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अनुवचनीयः
अनुवचनीयौ
अनुवचनीयाः
ಸಂಬೋಧನ
अनुवचनीय
अनुवचनीयौ
अनुवचनीयाः
ದ್ವಿತೀಯಾ
अनुवचनीयम्
अनुवचनीयौ
अनुवचनीयान्
ತೃತೀಯಾ
अनुवचनीयेन
अनुवचनीयाभ्याम्
अनुवचनीयैः
ಚತುರ್ಥೀ
अनुवचनीयाय
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
ಪಂಚಮೀ
अनुवचनीयात् / अनुवचनीयाद्
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
ಷಷ್ಠೀ
अनुवचनीयस्य
अनुवचनीययोः
अनुवचनीयानाम्
ಸಪ್ತಮೀ
अनुवचनीये
अनुवचनीययोः
अनुवचनीयेषु


ಇತರರು