अनुवचनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अनुवचनीयः
अनुवचनीयौ
अनुवचनीयाः
संबोधन
अनुवचनीय
अनुवचनीयौ
अनुवचनीयाः
द्वितीया
अनुवचनीयम्
अनुवचनीयौ
अनुवचनीयान्
तृतीया
अनुवचनीयेन
अनुवचनीयाभ्याम्
अनुवचनीयैः
चतुर्थी
अनुवचनीयाय
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
पंचमी
अनुवचनीयात् / अनुवचनीयाद्
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
षष्ठी
अनुवचनीयस्य
अनुवचनीययोः
अनुवचनीयानाम्
सप्तमी
अनुवचनीये
अनुवचनीययोः
अनुवचनीयेषु
 
एक
द्वि
अनेक
प्रथमा
अनुवचनीयः
अनुवचनीयौ
अनुवचनीयाः
सम्बोधन
अनुवचनीय
अनुवचनीयौ
अनुवचनीयाः
द्वितीया
अनुवचनीयम्
अनुवचनीयौ
अनुवचनीयान्
तृतीया
अनुवचनीयेन
अनुवचनीयाभ्याम्
अनुवचनीयैः
चतुर्थी
अनुवचनीयाय
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
पञ्चमी
अनुवचनीयात् / अनुवचनीयाद्
अनुवचनीयाभ्याम्
अनुवचनीयेभ्यः
षष्ठी
अनुवचनीयस्य
अनुवचनीययोः
अनुवचनीयानाम्
सप्तमी
अनुवचनीये
अनुवचनीययोः
अनुवचनीयेषु


इतर