अनुलोम ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अनुलोमः
अनुलोमौ
अनुलोमाः
ಸಂಬೋಧನ
अनुलोम
अनुलोमौ
अनुलोमाः
ದ್ವಿತೀಯಾ
अनुलोमम्
अनुलोमौ
अनुलोमान्
ತೃತೀಯಾ
अनुलोमेन
अनुलोमाभ्याम्
अनुलोमैः
ಚತುರ್ಥೀ
अनुलोमाय
अनुलोमाभ्याम्
अनुलोमेभ्यः
ಪಂಚಮೀ
अनुलोमात् / अनुलोमाद्
अनुलोमाभ्याम्
अनुलोमेभ्यः
ಷಷ್ಠೀ
अनुलोमस्य
अनुलोमयोः
अनुलोमानाम्
ಸಪ್ತಮೀ
अनुलोमे
अनुलोमयोः
अनुलोमेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अनुलोमः
अनुलोमौ
अनुलोमाः
ಸಂಬೋಧನ
अनुलोम
अनुलोमौ
अनुलोमाः
ದ್ವಿತೀಯಾ
अनुलोमम्
अनुलोमौ
अनुलोमान्
ತೃತೀಯಾ
अनुलोमेन
अनुलोमाभ्याम्
अनुलोमैः
ಚತುರ್ಥೀ
अनुलोमाय
अनुलोमाभ्याम्
अनुलोमेभ्यः
ಪಂಚಮೀ
अनुलोमात् / अनुलोमाद्
अनुलोमाभ्याम्
अनुलोमेभ्यः
ಷಷ್ಠೀ
अनुलोमस्य
अनुलोमयोः
अनुलोमानाम्
ಸಪ್ತಮೀ
अनुलोमे
अनुलोमयोः
अनुलोमेषु


ಇತರರು