अनुलोम विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अनुलोमः
अनुलोमौ
अनुलोमाः
संबोधन
अनुलोम
अनुलोमौ
अनुलोमाः
द्वितीया
अनुलोमम्
अनुलोमौ
अनुलोमान्
तृतीया
अनुलोमेन
अनुलोमाभ्याम्
अनुलोमैः
चतुर्थी
अनुलोमाय
अनुलोमाभ्याम्
अनुलोमेभ्यः
पंचमी
अनुलोमात् / अनुलोमाद्
अनुलोमाभ्याम्
अनुलोमेभ्यः
षष्ठी
अनुलोमस्य
अनुलोमयोः
अनुलोमानाम्
सप्तमी
अनुलोमे
अनुलोमयोः
अनुलोमेषु
 
एक
द्वि
अनेक
प्रथमा
अनुलोमः
अनुलोमौ
अनुलोमाः
सम्बोधन
अनुलोम
अनुलोमौ
अनुलोमाः
द्वितीया
अनुलोमम्
अनुलोमौ
अनुलोमान्
तृतीया
अनुलोमेन
अनुलोमाभ्याम्
अनुलोमैः
चतुर्थी
अनुलोमाय
अनुलोमाभ्याम्
अनुलोमेभ्यः
पञ्चमी
अनुलोमात् / अनुलोमाद्
अनुलोमाभ्याम्
अनुलोमेभ्यः
षष्ठी
अनुलोमस्य
अनुलोमयोः
अनुलोमानाम्
सप्तमी
अनुलोमे
अनुलोमयोः
अनुलोमेषु


इतर