अनुरुद्ध ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अनुरुद्धः
अनुरुद्धौ
अनुरुद्धाः
ಸಂಬೋಧನ
अनुरुद्ध
अनुरुद्धौ
अनुरुद्धाः
ದ್ವಿತೀಯಾ
अनुरुद्धम्
अनुरुद्धौ
अनुरुद्धान्
ತೃತೀಯಾ
अनुरुद्धेन
अनुरुद्धाभ्याम्
अनुरुद्धैः
ಚತುರ್ಥೀ
अनुरुद्धाय
अनुरुद्धाभ्याम्
अनुरुद्धेभ्यः
ಪಂಚಮೀ
अनुरुद्धात् / अनुरुद्धाद्
अनुरुद्धाभ्याम्
अनुरुद्धेभ्यः
ಷಷ್ಠೀ
अनुरुद्धस्य
अनुरुद्धयोः
अनुरुद्धानाम्
ಸಪ್ತಮೀ
अनुरुद्धे
अनुरुद्धयोः
अनुरुद्धेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अनुरुद्धः
अनुरुद्धौ
अनुरुद्धाः
ಸಂಬೋಧನ
अनुरुद्ध
अनुरुद्धौ
अनुरुद्धाः
ದ್ವಿತೀಯಾ
अनुरुद्धम्
अनुरुद्धौ
अनुरुद्धान्
ತೃತೀಯಾ
अनुरुद्धेन
अनुरुद्धाभ्याम्
अनुरुद्धैः
ಚತುರ್ಥೀ
अनुरुद्धाय
अनुरुद्धाभ्याम्
अनुरुद्धेभ्यः
ಪಂಚಮೀ
अनुरुद्धात् / अनुरुद्धाद्
अनुरुद्धाभ्याम्
अनुरुद्धेभ्यः
ಷಷ್ಠೀ
अनुरुद्धस्य
अनुरुद्धयोः
अनुरुद्धानाम्
ಸಪ್ತಮೀ
अनुरुद्धे
अनुरुद्धयोः
अनुरुद्धेषु


ಇತರರು