अनुज ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अनुजः
अनुजौ
अनुजाः
ಸಂಬೋಧನ
अनुज
अनुजौ
अनुजाः
ದ್ವಿತೀಯಾ
अनुजम्
अनुजौ
अनुजान्
ತೃತೀಯಾ
अनुजेन
अनुजाभ्याम्
अनुजैः
ಚತುರ್ಥೀ
अनुजाय
अनुजाभ्याम्
अनुजेभ्यः
ಪಂಚಮೀ
अनुजात् / अनुजाद्
अनुजाभ्याम्
अनुजेभ्यः
ಷಷ್ಠೀ
अनुजस्य
अनुजयोः
अनुजानाम्
ಸಪ್ತಮೀ
अनुजे
अनुजयोः
अनुजेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अनुजः
अनुजौ
अनुजाः
ಸಂಬೋಧನ
अनुज
अनुजौ
अनुजाः
ದ್ವಿತೀಯಾ
अनुजम्
अनुजौ
अनुजान्
ತೃತೀಯಾ
अनुजेन
अनुजाभ्याम्
अनुजैः
ಚತುರ್ಥೀ
अनुजाय
अनुजाभ्याम्
अनुजेभ्यः
ಪಂಚಮೀ
अनुजात् / अनुजाद्
अनुजाभ्याम्
अनुजेभ्यः
ಷಷ್ಠೀ
अनुजस्य
अनुजयोः
अनुजानाम्
ಸಪ್ತಮೀ
अनुजे
अनुजयोः
अनुजेषु


ಇತರರು