अनुच्छेद ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अनुच्छेदः
अनुच्छेदौ
अनुच्छेदाः
ಸಂಬೋಧನ
अनुच्छेद
अनुच्छेदौ
अनुच्छेदाः
ದ್ವಿತೀಯಾ
अनुच्छेदम्
अनुच्छेदौ
अनुच्छेदान्
ತೃತೀಯಾ
अनुच्छेदेन
अनुच्छेदाभ्याम्
अनुच्छेदैः
ಚತುರ್ಥೀ
अनुच्छेदाय
अनुच्छेदाभ्याम्
अनुच्छेदेभ्यः
ಪಂಚಮೀ
अनुच्छेदात् / अनुच्छेदाद्
अनुच्छेदाभ्याम्
अनुच्छेदेभ्यः
ಷಷ್ಠೀ
अनुच्छेदस्य
अनुच्छेदयोः
अनुच्छेदानाम्
ಸಪ್ತಮೀ
अनुच्छेदे
अनुच्छेदयोः
अनुच्छेदेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अनुच्छेदः
अनुच्छेदौ
अनुच्छेदाः
ಸಂಬೋಧನ
अनुच्छेद
अनुच्छेदौ
अनुच्छेदाः
ದ್ವಿತೀಯಾ
अनुच्छेदम्
अनुच्छेदौ
अनुच्छेदान्
ತೃತೀಯಾ
अनुच्छेदेन
अनुच्छेदाभ्याम्
अनुच्छेदैः
ಚತುರ್ಥೀ
अनुच्छेदाय
अनुच्छेदाभ्याम्
अनुच्छेदेभ्यः
ಪಂಚಮೀ
अनुच्छेदात् / अनुच्छेदाद्
अनुच्छेदाभ्याम्
अनुच्छेदेभ्यः
ಷಷ್ಠೀ
अनुच्छेदस्य
अनुच्छेदयोः
अनुच्छेदानाम्
ಸಪ್ತಮೀ
अनुच्छेदे
अनुच्छेदयोः
अनुच्छेदेषु