अनुगुण ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अनुगुणम्
अनुगुणे
अनुगुणानि
ಸಂಬೋಧನ
अनुगुण
अनुगुणे
अनुगुणानि
ದ್ವಿತೀಯಾ
अनुगुणम्
अनुगुणे
अनुगुणानि
ತೃತೀಯಾ
अनुगुणेन
अनुगुणाभ्याम्
अनुगुणैः
ಚತುರ್ಥೀ
अनुगुणाय
अनुगुणाभ्याम्
अनुगुणेभ्यः
ಪಂಚಮೀ
अनुगुणात् / अनुगुणाद्
अनुगुणाभ्याम्
अनुगुणेभ्यः
ಷಷ್ಠೀ
अनुगुणस्य
अनुगुणयोः
अनुगुणानाम्
ಸಪ್ತಮೀ
अनुगुणे
अनुगुणयोः
अनुगुणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अनुगुणम्
अनुगुणे
अनुगुणानि
ಸಂಬೋಧನ
अनुगुण
अनुगुणे
अनुगुणानि
ದ್ವಿತೀಯಾ
अनुगुणम्
अनुगुणे
अनुगुणानि
ತೃತೀಯಾ
अनुगुणेन
अनुगुणाभ्याम्
अनुगुणैः
ಚತುರ್ಥೀ
अनुगुणाय
अनुगुणाभ्याम्
अनुगुणेभ्यः
ಪಂಚಮೀ
अनुगुणात् / अनुगुणाद्
अनुगुणाभ्याम्
अनुगुणेभ्यः
ಷಷ್ಠೀ
अनुगुणस्य
अनुगुणयोः
अनुगुणानाम्
ಸಪ್ತಮೀ
अनुगुणे
अनुगुणयोः
अनुगुणेषु


ಇತರರು