अनुगुण ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अनुगुणम्
अनुगुणे
अनुगुणानि
ସମ୍ବୋଧନ
अनुगुण
अनुगुणे
अनुगुणानि
ଦ୍ୱିତୀୟା
अनुगुणम्
अनुगुणे
अनुगुणानि
ତୃତୀୟା
अनुगुणेन
अनुगुणाभ्याम्
अनुगुणैः
ଚତୁର୍ଥୀ
अनुगुणाय
अनुगुणाभ्याम्
अनुगुणेभ्यः
ପଞ୍ଚମୀ
अनुगुणात् / अनुगुणाद्
अनुगुणाभ्याम्
अनुगुणेभ्यः
ଷଷ୍ଠୀ
अनुगुणस्य
अनुगुणयोः
अनुगुणानाम्
ସପ୍ତମୀ
अनुगुणे
अनुगुणयोः
अनुगुणेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अनुगुणम्
अनुगुणे
अनुगुणानि
ସମ୍ବୋଧନ
अनुगुण
अनुगुणे
अनुगुणानि
ଦ୍ୱିତୀୟା
अनुगुणम्
अनुगुणे
अनुगुणानि
ତୃତୀୟା
अनुगुणेन
अनुगुणाभ्याम्
अनुगुणैः
ଚତୁର୍ଥୀ
अनुगुणाय
अनुगुणाभ्याम्
अनुगुणेभ्यः
ପଞ୍ଚମୀ
अनुगुणात् / अनुगुणाद्
अनुगुणाभ्याम्
अनुगुणेभ्यः
ଷଷ୍ଠୀ
अनुगुणस्य
अनुगुणयोः
अनुगुणानाम्
ସପ୍ତମୀ
अनुगुणे
अनुगुणयोः
अनुगुणेषु


ଅନ୍ୟ