अनीक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अनीकः
अनीकौ
अनीकाः
ಸಂಬೋಧನ
अनीक
अनीकौ
अनीकाः
ದ್ವಿತೀಯಾ
अनीकम्
अनीकौ
अनीकान्
ತೃತೀಯಾ
अनीकेन
अनीकाभ्याम्
अनीकैः
ಚತುರ್ಥೀ
अनीकाय
अनीकाभ्याम्
अनीकेभ्यः
ಪಂಚಮೀ
अनीकात् / अनीकाद्
अनीकाभ्याम्
अनीकेभ्यः
ಷಷ್ಠೀ
अनीकस्य
अनीकयोः
अनीकानाम्
ಸಪ್ತಮೀ
अनीके
अनीकयोः
अनीकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अनीकः
अनीकौ
अनीकाः
ಸಂಬೋಧನ
अनीक
अनीकौ
अनीकाः
ದ್ವಿತೀಯಾ
अनीकम्
अनीकौ
अनीकान्
ತೃತೀಯಾ
अनीकेन
अनीकाभ्याम्
अनीकैः
ಚತುರ್ಥೀ
अनीकाय
अनीकाभ्याम्
अनीकेभ्यः
ಪಂಚಮೀ
अनीकात् / अनीकाद्
अनीकाभ्याम्
अनीकेभ्यः
ಷಷ್ಠೀ
अनीकस्य
अनीकयोः
अनीकानाम्
ಸಪ್ತಮೀ
अनीके
अनीकयोः
अनीकेषु


ಇತರರು