अनाहत विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अनाहतः
अनाहतौ
अनाहताः
संबोधन
अनाहत
अनाहतौ
अनाहताः
द्वितीया
अनाहतम्
अनाहतौ
अनाहतान्
तृतीया
अनाहतेन
अनाहताभ्याम्
अनाहतैः
चतुर्थी
अनाहताय
अनाहताभ्याम्
अनाहतेभ्यः
पंचमी
अनाहतात् / अनाहताद्
अनाहताभ्याम्
अनाहतेभ्यः
षष्ठी
अनाहतस्य
अनाहतयोः
अनाहतानाम्
सप्तमी
अनाहते
अनाहतयोः
अनाहतेषु
एक
द्वि
अनेक
प्रथमा
अनाहतः
अनाहतौ
अनाहताः
सम्बोधन
अनाहत
अनाहतौ
अनाहताः
द्वितीया
अनाहतम्
अनाहतौ
अनाहतान्
तृतीया
अनाहतेन
अनाहताभ्याम्
अनाहतैः
चतुर्थी
अनाहताय
अनाहताभ्याम्
अनाहतेभ्यः
पञ्चमी
अनाहतात् / अनाहताद्
अनाहताभ्याम्
अनाहतेभ्यः
षष्ठी
अनाहतस्य
अनाहतयोः
अनाहतानाम्
सप्तमी
अनाहते
अनाहतयोः
अनाहतेषु
इतर