अनाथ ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अनाथः
अनाथौ
अनाथाः
ಸಂಬೋಧನ
अनाथ
अनाथौ
अनाथाः
ದ್ವಿತೀಯಾ
अनाथम्
अनाथौ
अनाथान्
ತೃತೀಯಾ
अनाथेन
अनाथाभ्याम्
अनाथैः
ಚತುರ್ಥೀ
अनाथाय
अनाथाभ्याम्
अनाथेभ्यः
ಪಂಚಮೀ
अनाथात् / अनाथाद्
अनाथाभ्याम्
अनाथेभ्यः
ಷಷ್ಠೀ
अनाथस्य
अनाथयोः
अनाथानाम्
ಸಪ್ತಮೀ
अनाथे
अनाथयोः
अनाथेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अनाथः
अनाथौ
अनाथाः
ಸಂಬೋಧನ
अनाथ
अनाथौ
अनाथाः
ದ್ವಿತೀಯಾ
अनाथम्
अनाथौ
अनाथान्
ತೃತೀಯಾ
अनाथेन
अनाथाभ्याम्
अनाथैः
ಚತುರ್ಥೀ
अनाथाय
अनाथाभ्याम्
अनाथेभ्यः
ಪಂಚಮೀ
अनाथात् / अनाथाद्
अनाथाभ्याम्
अनाथेभ्यः
ಷಷ್ಠೀ
अनाथस्य
अनाथयोः
अनाथानाम्
ಸಪ್ತಮೀ
अनाथे
अनाथयोः
अनाथेषु
ಇತರರು