अनन्तर ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अनन्तरः
अनन्तरौ
अनन्तराः
ಸಂಬೋಧನ
अनन्तर
अनन्तरौ
अनन्तराः
ದ್ವಿತೀಯಾ
अनन्तरम्
अनन्तरौ
अनन्तरान्
ತೃತೀಯಾ
अनन्तरेण
अनन्तराभ्याम्
अनन्तरैः
ಚತುರ್ಥೀ
अनन्तराय
अनन्तराभ्याम्
अनन्तरेभ्यः
ಪಂಚಮೀ
अनन्तरात् / अनन्तराद्
अनन्तराभ्याम्
अनन्तरेभ्यः
ಷಷ್ಠೀ
अनन्तरस्य
अनन्तरयोः
अनन्तराणाम्
ಸಪ್ತಮೀ
अनन्तरे
अनन्तरयोः
अनन्तरेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अनन्तरः
अनन्तरौ
अनन्तराः
ಸಂಬೋಧನ
अनन्तर
अनन्तरौ
अनन्तराः
ದ್ವಿತೀಯಾ
अनन्तरम्
अनन्तरौ
अनन्तरान्
ತೃತೀಯಾ
अनन्तरेण
अनन्तराभ्याम्
अनन्तरैः
ಚತುರ್ಥೀ
अनन्तराय
अनन्तराभ्याम्
अनन्तरेभ्यः
ಪಂಚಮೀ
अनन्तरात् / अनन्तराद्
अनन्तराभ्याम्
अनन्तरेभ्यः
ಷಷ್ಠೀ
अनन्तरस्य
अनन्तरयोः
अनन्तराणाम्
ಸಪ್ತಮೀ
अनन्तरे
अनन्तरयोः
अनन्तरेषु
ಇತರರು