अनडुह् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अनड्वान्
अनड्वाहौ
अनड्वाहः
ಸಂಬೋಧನ
अनड्वन्
अनड्वाहौ
अनड्वाहः
ದ್ವಿತೀಯಾ
अनड्वाहम्
अनड्वाहौ
अनडुहः
ತೃತೀಯಾ
अनडुहा
अनडुद्भ्याम्
अनडुद्भिः
ಚತುರ್ಥೀ
अनडुहे
अनडुद्भ्याम्
अनडुद्भ्यः
ಪಂಚಮೀ
अनडुहः
अनडुद्भ्याम्
अनडुद्भ्यः
ಷಷ್ಠೀ
अनडुहः
अनडुहोः
अनडुहाम्
ಸಪ್ತಮೀ
अनडुहि
अनडुहोः
अनडुत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अनड्वान्
अनड्वाहौ
अनड्वाहः
ಸಂಬೋಧನ
अनड्वन्
अनड्वाहौ
अनड्वाहः
ದ್ವಿತೀಯಾ
अनड्वाहम्
अनड्वाहौ
अनडुहः
ತೃತೀಯಾ
अनडुहा
अनडुद्भ्याम्
अनडुद्भिः
ಚತುರ್ಥೀ
अनडुहे
अनडुद्भ्याम्
अनडुद्भ्यः
ಪಂಚಮೀ
अनडुहः
अनडुद्भ्याम्
अनडुद्भ्यः
ಷಷ್ಠೀ
अनडुहः
अनडुहोः
अनडुहाम्
ಸಪ್ತಮೀ
अनडुहि
अनडुहोः
अनडुत्सु