अन ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अनः
अनौ
अनाः
ಸಂಬೋಧನ
अन
अनौ
अनाः
ದ್ವಿತೀಯಾ
अनम्
अनौ
अनान्
ತೃತೀಯಾ
अनेन
अनाभ्याम्
अनैः
ಚತುರ್ಥೀ
अनाय
अनाभ्याम्
अनेभ्यः
ಪಂಚಮೀ
अनात् / अनाद्
अनाभ्याम्
अनेभ्यः
ಷಷ್ಠೀ
अनस्य
अनयोः
अनानाम्
ಸಪ್ತಮೀ
अने
अनयोः
अनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अनः
अनौ
अनाः
ಸಂಬೋಧನ
अन
अनौ
अनाः
ದ್ವಿತೀಯಾ
अनम्
अनौ
अनान्
ತೃತೀಯಾ
अनेन
अनाभ्याम्
अनैः
ಚತುರ್ಥೀ
अनाय
अनाभ्याम्
अनेभ्यः
ಪಂಚಮೀ
अनात् / अनाद्
अनाभ्याम्
अनेभ्यः
ಷಷ್ಠೀ
अनस्य
अनयोः
अनानाम्
ಸಪ್ತಮೀ
अने
अनयोः
अनेषु


ಇತರರು