अध्वन्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
ಸಂಬೋಧನ
अध्वन्य
अध्वन्ये
अध्वन्यानि
ದ್ವಿತೀಯಾ
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
ತೃತೀಯಾ
अध्वन्येन
अध्वन्याभ्याम्
अध्वन्यैः
ಚತುರ್ಥೀ
अध्वन्याय
अध्वन्याभ्याम्
अध्वन्येभ्यः
ಪಂಚಮೀ
अध्वन्यात् / अध्वन्याद्
अध्वन्याभ्याम्
अध्वन्येभ्यः
ಷಷ್ಠೀ
अध्वन्यस्य
अध्वन्ययोः
अध्वन्यानाम्
ಸಪ್ತಮೀ
अध्वन्ये
अध्वन्ययोः
अध्वन्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
ಸಂಬೋಧನ
अध्वन्य
अध्वन्ये
अध्वन्यानि
ದ್ವಿತೀಯಾ
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
ತೃತೀಯಾ
अध्वन्येन
अध्वन्याभ्याम्
अध्वन्यैः
ಚತುರ್ಥೀ
अध्वन्याय
अध्वन्याभ्याम्
अध्वन्येभ्यः
ಪಂಚಮೀ
अध्वन्यात् / अध्वन्याद्
अध्वन्याभ्याम्
अध्वन्येभ्यः
ಷಷ್ಠೀ
अध्वन्यस्य
अध्वन्ययोः
अध्वन्यानाम्
ಸಪ್ತಮೀ
अध्वन्ये
अध्वन्ययोः
अध्वन्येषु


ಇತರರು