अध्वन्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
ସମ୍ବୋଧନ
अध्वन्य
अध्वन्ये
अध्वन्यानि
ଦ୍ୱିତୀୟା
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
ତୃତୀୟା
अध्वन्येन
अध्वन्याभ्याम्
अध्वन्यैः
ଚତୁର୍ଥୀ
अध्वन्याय
अध्वन्याभ्याम्
अध्वन्येभ्यः
ପଞ୍ଚମୀ
अध्वन्यात् / अध्वन्याद्
अध्वन्याभ्याम्
अध्वन्येभ्यः
ଷଷ୍ଠୀ
अध्वन्यस्य
अध्वन्ययोः
अध्वन्यानाम्
ସପ୍ତମୀ
अध्वन्ये
अध्वन्ययोः
अध्वन्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
ସମ୍ବୋଧନ
अध्वन्य
अध्वन्ये
अध्वन्यानि
ଦ୍ୱିତୀୟା
अध्वन्यम्
अध्वन्ये
अध्वन्यानि
ତୃତୀୟା
अध्वन्येन
अध्वन्याभ्याम्
अध्वन्यैः
ଚତୁର୍ଥୀ
अध्वन्याय
अध्वन्याभ्याम्
अध्वन्येभ्यः
ପଞ୍ଚମୀ
अध्वन्यात् / अध्वन्याद्
अध्वन्याभ्याम्
अध्वन्येभ्यः
ଷଷ୍ଠୀ
अध्वन्यस्य
अध्वन्ययोः
अध्वन्यानाम्
ସପ୍ତମୀ
अध्वन्ये
अध्वन्ययोः
अध्वन्येषु


ଅନ୍ୟ