अध्यर्धशाण्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अध्यर्धशाण्यः
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
ಸಂಬೋಧನ
अध्यर्धशाण्य
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
ದ್ವಿತೀಯಾ
अध्यर्धशाण्यम्
अध्यर्धशाण्यौ
अध्यर्धशाण्यान्
ತೃತೀಯಾ
अध्यर्धशाण्येन
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्यैः
ಚತುರ್ಥೀ
अध्यर्धशाण्याय
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
ಪಂಚಮೀ
अध्यर्धशाण्यात् / अध्यर्धशाण्याद्
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
ಷಷ್ಠೀ
अध्यर्धशाण्यस्य
अध्यर्धशाण्ययोः
अध्यर्धशाण्यानाम्
ಸಪ್ತಮೀ
अध्यर्धशाण्ये
अध्यर्धशाण्ययोः
अध्यर्धशाण्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अध्यर्धशाण्यः
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
ಸಂಬೋಧನ
अध्यर्धशाण्य
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
ದ್ವಿತೀಯಾ
अध्यर्धशाण्यम्
अध्यर्धशाण्यौ
अध्यर्धशाण्यान्
ತೃತೀಯಾ
अध्यर्धशाण्येन
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्यैः
ಚತುರ್ಥೀ
अध्यर्धशाण्याय
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
ಪಂಚಮೀ
अध्यर्धशाण्यात् / अध्यर्धशाण्याद्
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
ಷಷ್ಠೀ
अध्यर्धशाण्यस्य
अध्यर्धशाण्ययोः
अध्यर्धशाण्यानाम्
ಸಪ್ತಮೀ
अध्यर्धशाण्ये
अध्यर्धशाण्ययोः
अध्यर्धशाण्येषु


ಇತರರು