अध्यर्धशाण्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अध्यर्धशाण्यः
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
ସମ୍ବୋଧନ
अध्यर्धशाण्य
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
ଦ୍ୱିତୀୟା
अध्यर्धशाण्यम्
अध्यर्धशाण्यौ
अध्यर्धशाण्यान्
ତୃତୀୟା
अध्यर्धशाण्येन
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्यैः
ଚତୁର୍ଥୀ
अध्यर्धशाण्याय
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
ପଞ୍ଚମୀ
अध्यर्धशाण्यात् / अध्यर्धशाण्याद्
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
ଷଷ୍ଠୀ
अध्यर्धशाण्यस्य
अध्यर्धशाण्ययोः
अध्यर्धशाण्यानाम्
ସପ୍ତମୀ
अध्यर्धशाण्ये
अध्यर्धशाण्ययोः
अध्यर्धशाण्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अध्यर्धशाण्यः
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
ସମ୍ବୋଧନ
अध्यर्धशाण्य
अध्यर्धशाण्यौ
अध्यर्धशाण्याः
ଦ୍ୱିତୀୟା
अध्यर्धशाण्यम्
अध्यर्धशाण्यौ
अध्यर्धशाण्यान्
ତୃତୀୟା
अध्यर्धशाण्येन
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्यैः
ଚତୁର୍ଥୀ
अध्यर्धशाण्याय
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
ପଞ୍ଚମୀ
अध्यर्धशाण्यात् / अध्यर्धशाण्याद्
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
ଷଷ୍ଠୀ
अध्यर्धशाण्यस्य
अध्यर्धशाण्ययोः
अध्यर्धशाण्यानाम्
ସପ୍ତମୀ
अध्यर्धशाण्ये
अध्यर्धशाण्ययोः
अध्यर्धशाण्येषु


ଅନ୍ୟ